Singular | Dual | Plural | |
Nominativo |
अस्वका
asvakā |
अस्वके
asvake |
अस्वकाः
asvakāḥ |
Vocativo |
अस्वके
asvake |
अस्वके
asvake |
अस्वकाः
asvakāḥ |
Acusativo |
अस्वकाम्
asvakām |
अस्वके
asvake |
अस्वकाः
asvakāḥ |
Instrumental |
अस्वकया
asvakayā |
अस्वकाभ्याम्
asvakābhyām |
अस्वकाभिः
asvakābhiḥ |
Dativo |
अस्वकायै
asvakāyai |
अस्वकाभ्याम्
asvakābhyām |
अस्वकाभ्यः
asvakābhyaḥ |
Ablativo |
अस्वकायाः
asvakāyāḥ |
अस्वकाभ्याम्
asvakābhyām |
अस्वकाभ्यः
asvakābhyaḥ |
Genitivo |
अस्वकायाः
asvakāyāḥ |
अस्वकयोः
asvakayoḥ |
अस्वकानाम्
asvakānām |
Locativo |
अस्वकायाम्
asvakāyām |
अस्वकयोः
asvakayoḥ |
अस्वकासु
asvakāsu |