Sanskrit tools

Sanskrit declension


Declension of अस्वदित asvadita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अस्वदितः asvaditaḥ
अस्वदितौ asvaditau
अस्वदिताः asvaditāḥ
Vocative अस्वदित asvadita
अस्वदितौ asvaditau
अस्वदिताः asvaditāḥ
Accusative अस्वदितम् asvaditam
अस्वदितौ asvaditau
अस्वदितान् asvaditān
Instrumental अस्वदितेन asvaditena
अस्वदिताभ्याम् asvaditābhyām
अस्वदितैः asvaditaiḥ
Dative अस्वदिताय asvaditāya
अस्वदिताभ्याम् asvaditābhyām
अस्वदितेभ्यः asvaditebhyaḥ
Ablative अस्वदितात् asvaditāt
अस्वदिताभ्याम् asvaditābhyām
अस्वदितेभ्यः asvaditebhyaḥ
Genitive अस्वदितस्य asvaditasya
अस्वदितयोः asvaditayoḥ
अस्वदितानाम् asvaditānām
Locative अस्वदिते asvadite
अस्वदितयोः asvaditayoḥ
अस्वदितेषु asvaditeṣu