| Singular | Dual | Plural |
Nominative |
अस्वदितः
asvaditaḥ
|
अस्वदितौ
asvaditau
|
अस्वदिताः
asvaditāḥ
|
Vocative |
अस्वदित
asvadita
|
अस्वदितौ
asvaditau
|
अस्वदिताः
asvaditāḥ
|
Accusative |
अस्वदितम्
asvaditam
|
अस्वदितौ
asvaditau
|
अस्वदितान्
asvaditān
|
Instrumental |
अस्वदितेन
asvaditena
|
अस्वदिताभ्याम्
asvaditābhyām
|
अस्वदितैः
asvaditaiḥ
|
Dative |
अस्वदिताय
asvaditāya
|
अस्वदिताभ्याम्
asvaditābhyām
|
अस्वदितेभ्यः
asvaditebhyaḥ
|
Ablative |
अस्वदितात्
asvaditāt
|
अस्वदिताभ्याम्
asvaditābhyām
|
अस्वदितेभ्यः
asvaditebhyaḥ
|
Genitive |
अस्वदितस्य
asvaditasya
|
अस्वदितयोः
asvaditayoḥ
|
अस्वदितानाम्
asvaditānām
|
Locative |
अस्वदिते
asvadite
|
अस्वदितयोः
asvaditayoḥ
|
अस्वदितेषु
asvaditeṣu
|