Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अस्वदित asvadita, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अस्वदितः asvaditaḥ
अस्वदितौ asvaditau
अस्वदिताः asvaditāḥ
Vocativo अस्वदित asvadita
अस्वदितौ asvaditau
अस्वदिताः asvaditāḥ
Acusativo अस्वदितम् asvaditam
अस्वदितौ asvaditau
अस्वदितान् asvaditān
Instrumental अस्वदितेन asvaditena
अस्वदिताभ्याम् asvaditābhyām
अस्वदितैः asvaditaiḥ
Dativo अस्वदिताय asvaditāya
अस्वदिताभ्याम् asvaditābhyām
अस्वदितेभ्यः asvaditebhyaḥ
Ablativo अस्वदितात् asvaditāt
अस्वदिताभ्याम् asvaditābhyām
अस्वदितेभ्यः asvaditebhyaḥ
Genitivo अस्वदितस्य asvaditasya
अस्वदितयोः asvaditayoḥ
अस्वदितानाम् asvaditānām
Locativo अस्वदिते asvadite
अस्वदितयोः asvaditayoḥ
अस्वदितेषु asvaditeṣu