| Singular | Dual | Plural |
Nominative |
अस्वाद्वी
asvādvī
|
अस्वाद्व्यौ
asvādvyau
|
अस्वाद्व्यः
asvādvyaḥ
|
Vocative |
अस्वाद्वि
asvādvi
|
अस्वाद्व्यौ
asvādvyau
|
अस्वाद्व्यः
asvādvyaḥ
|
Accusative |
अस्वाद्वीम्
asvādvīm
|
अस्वाद्व्यौ
asvādvyau
|
अस्वाद्वीः
asvādvīḥ
|
Instrumental |
अस्वाद्व्या
asvādvyā
|
अस्वाद्वीभ्याम्
asvādvībhyām
|
अस्वाद्वीभिः
asvādvībhiḥ
|
Dative |
अस्वाद्व्यै
asvādvyai
|
अस्वाद्वीभ्याम्
asvādvībhyām
|
अस्वाद्वीभ्यः
asvādvībhyaḥ
|
Ablative |
अस्वाद्व्याः
asvādvyāḥ
|
अस्वाद्वीभ्याम्
asvādvībhyām
|
अस्वाद्वीभ्यः
asvādvībhyaḥ
|
Genitive |
अस्वाद्व्याः
asvādvyāḥ
|
अस्वाद्व्योः
asvādvyoḥ
|
अस्वाद्वीनाम्
asvādvīnām
|
Locative |
अस्वाद्व्याम्
asvādvyām
|
अस्वाद्व्योः
asvādvyoḥ
|
अस्वाद्वीषु
asvādvīṣu
|