Sanskrit tools

Sanskrit declension


Declension of अस्वपती asvapatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अस्वपती asvapatī
अस्वपत्यौ asvapatyau
अस्वपत्यः asvapatyaḥ
Vocative अस्वपति asvapati
अस्वपत्यौ asvapatyau
अस्वपत्यः asvapatyaḥ
Accusative अस्वपतीम् asvapatīm
अस्वपत्यौ asvapatyau
अस्वपतीः asvapatīḥ
Instrumental अस्वपत्या asvapatyā
अस्वपतीभ्याम् asvapatībhyām
अस्वपतीभिः asvapatībhiḥ
Dative अस्वपत्यै asvapatyai
अस्वपतीभ्याम् asvapatībhyām
अस्वपतीभ्यः asvapatībhyaḥ
Ablative अस्वपत्याः asvapatyāḥ
अस्वपतीभ्याम् asvapatībhyām
अस्वपतीभ्यः asvapatībhyaḥ
Genitive अस्वपत्याः asvapatyāḥ
अस्वपत्योः asvapatyoḥ
अस्वपतीनाम् asvapatīnām
Locative अस्वपत्याम् asvapatyām
अस्वपत्योः asvapatyoḥ
अस्वपतीषु asvapatīṣu