| Singular | Dual | Plural |
Nominative |
अस्वपती
asvapatī
|
अस्वपत्यौ
asvapatyau
|
अस्वपत्यः
asvapatyaḥ
|
Vocative |
अस्वपति
asvapati
|
अस्वपत्यौ
asvapatyau
|
अस्वपत्यः
asvapatyaḥ
|
Accusative |
अस्वपतीम्
asvapatīm
|
अस्वपत्यौ
asvapatyau
|
अस्वपतीः
asvapatīḥ
|
Instrumental |
अस्वपत्या
asvapatyā
|
अस्वपतीभ्याम्
asvapatībhyām
|
अस्वपतीभिः
asvapatībhiḥ
|
Dative |
अस्वपत्यै
asvapatyai
|
अस्वपतीभ्याम्
asvapatībhyām
|
अस्वपतीभ्यः
asvapatībhyaḥ
|
Ablative |
अस्वपत्याः
asvapatyāḥ
|
अस्वपतीभ्याम्
asvapatībhyām
|
अस्वपतीभ्यः
asvapatībhyaḥ
|
Genitive |
अस्वपत्याः
asvapatyāḥ
|
अस्वपत्योः
asvapatyoḥ
|
अस्वपतीनाम्
asvapatīnām
|
Locative |
अस्वपत्याम्
asvapatyām
|
अस्वपत्योः
asvapatyoḥ
|
अस्वपतीषु
asvapatīṣu
|