Sanskrit tools

Sanskrit declension


Declension of अस्वप्नज् asvapnaj, m.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative अस्वप्नक् asvapnak
अस्वप्नजौ asvapnajau
अस्वप्नजः asvapnajaḥ
Vocative अस्वप्नक् asvapnak
अस्वप्नजौ asvapnajau
अस्वप्नजः asvapnajaḥ
Accusative अस्वप्नजम् asvapnajam
अस्वप्नजौ asvapnajau
अस्वप्नजः asvapnajaḥ
Instrumental अस्वप्नजा asvapnajā
अस्वप्नग्भ्याम् asvapnagbhyām
अस्वप्नग्भिः asvapnagbhiḥ
Dative अस्वप्नजे asvapnaje
अस्वप्नग्भ्याम् asvapnagbhyām
अस्वप्नग्भ्यः asvapnagbhyaḥ
Ablative अस्वप्नजः asvapnajaḥ
अस्वप्नग्भ्याम् asvapnagbhyām
अस्वप्नग्भ्यः asvapnagbhyaḥ
Genitive अस्वप्नजः asvapnajaḥ
अस्वप्नजोः asvapnajoḥ
अस्वप्नजाम् asvapnajām
Locative अस्वप्नजि asvapnaji
अस्वप्नजोः asvapnajoḥ
अस्वप्नक्षु asvapnakṣu