| Singular | Dual | Plural |
Nominativo |
अस्वप्नक्
asvapnak
|
अस्वप्नजौ
asvapnajau
|
अस्वप्नजः
asvapnajaḥ
|
Vocativo |
अस्वप्नक्
asvapnak
|
अस्वप्नजौ
asvapnajau
|
अस्वप्नजः
asvapnajaḥ
|
Acusativo |
अस्वप्नजम्
asvapnajam
|
अस्वप्नजौ
asvapnajau
|
अस्वप्नजः
asvapnajaḥ
|
Instrumental |
अस्वप्नजा
asvapnajā
|
अस्वप्नग्भ्याम्
asvapnagbhyām
|
अस्वप्नग्भिः
asvapnagbhiḥ
|
Dativo |
अस्वप्नजे
asvapnaje
|
अस्वप्नग्भ्याम्
asvapnagbhyām
|
अस्वप्नग्भ्यः
asvapnagbhyaḥ
|
Ablativo |
अस्वप्नजः
asvapnajaḥ
|
अस्वप्नग्भ्याम्
asvapnagbhyām
|
अस्वप्नग्भ्यः
asvapnagbhyaḥ
|
Genitivo |
अस्वप्नजः
asvapnajaḥ
|
अस्वप्नजोः
asvapnajoḥ
|
अस्वप्नजाम्
asvapnajām
|
Locativo |
अस्वप्नजि
asvapnaji
|
अस्वप्नजोः
asvapnajoḥ
|
अस्वप्नक्षु
asvapnakṣu
|