Sanskrit tools

Sanskrit declension


Declension of अस्वेदना asvedanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अस्वेदना asvedanā
अस्वेदने asvedane
अस्वेदनाः asvedanāḥ
Vocative अस्वेदने asvedane
अस्वेदने asvedane
अस्वेदनाः asvedanāḥ
Accusative अस्वेदनाम् asvedanām
अस्वेदने asvedane
अस्वेदनाः asvedanāḥ
Instrumental अस्वेदनया asvedanayā
अस्वेदनाभ्याम् asvedanābhyām
अस्वेदनाभिः asvedanābhiḥ
Dative अस्वेदनायै asvedanāyai
अस्वेदनाभ्याम् asvedanābhyām
अस्वेदनाभ्यः asvedanābhyaḥ
Ablative अस्वेदनायाः asvedanāyāḥ
अस्वेदनाभ्याम् asvedanābhyām
अस्वेदनाभ्यः asvedanābhyaḥ
Genitive अस्वेदनायाः asvedanāyāḥ
अस्वेदनयोः asvedanayoḥ
अस्वेदनानाम् asvedanānām
Locative अस्वेदनायाम् asvedanāyām
अस्वेदनयोः asvedanayoḥ
अस्वेदनासु asvedanāsu