| Singular | Dual | Plural |
Nominativo |
अस्वेदना
asvedanā
|
अस्वेदने
asvedane
|
अस्वेदनाः
asvedanāḥ
|
Vocativo |
अस्वेदने
asvedane
|
अस्वेदने
asvedane
|
अस्वेदनाः
asvedanāḥ
|
Acusativo |
अस्वेदनाम्
asvedanām
|
अस्वेदने
asvedane
|
अस्वेदनाः
asvedanāḥ
|
Instrumental |
अस्वेदनया
asvedanayā
|
अस्वेदनाभ्याम्
asvedanābhyām
|
अस्वेदनाभिः
asvedanābhiḥ
|
Dativo |
अस्वेदनायै
asvedanāyai
|
अस्वेदनाभ्याम्
asvedanābhyām
|
अस्वेदनाभ्यः
asvedanābhyaḥ
|
Ablativo |
अस्वेदनायाः
asvedanāyāḥ
|
अस्वेदनाभ्याम्
asvedanābhyām
|
अस्वेदनाभ्यः
asvedanābhyaḥ
|
Genitivo |
अस्वेदनायाः
asvedanāyāḥ
|
अस्वेदनयोः
asvedanayoḥ
|
अस्वेदनानाम्
asvedanānām
|
Locativo |
अस्वेदनायाम्
asvedanāyām
|
अस्वेदनयोः
asvedanayoḥ
|
अस्वेदनासु
asvedanāsu
|