Sanskrit tools

Sanskrit declension


Declension of अहता ahatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहता ahatā
अहते ahate
अहताः ahatāḥ
Vocative अहते ahate
अहते ahate
अहताः ahatāḥ
Accusative अहताम् ahatām
अहते ahate
अहताः ahatāḥ
Instrumental अहतया ahatayā
अहताभ्याम् ahatābhyām
अहताभिः ahatābhiḥ
Dative अहतायै ahatāyai
अहताभ्याम् ahatābhyām
अहताभ्यः ahatābhyaḥ
Ablative अहतायाः ahatāyāḥ
अहताभ्याम् ahatābhyām
अहताभ्यः ahatābhyaḥ
Genitive अहतायाः ahatāyāḥ
अहतयोः ahatayoḥ
अहतानाम् ahatānām
Locative अहतायाम् ahatāyām
अहतयोः ahatayoḥ
अहतासु ahatāsu