Singular | Dual | Plural | |
Nominativo |
अहता
ahatā |
अहते
ahate |
अहताः
ahatāḥ |
Vocativo |
अहते
ahate |
अहते
ahate |
अहताः
ahatāḥ |
Acusativo |
अहताम्
ahatām |
अहते
ahate |
अहताः
ahatāḥ |
Instrumental |
अहतया
ahatayā |
अहताभ्याम्
ahatābhyām |
अहताभिः
ahatābhiḥ |
Dativo |
अहतायै
ahatāyai |
अहताभ्याम्
ahatābhyām |
अहताभ्यः
ahatābhyaḥ |
Ablativo |
अहतायाः
ahatāyāḥ |
अहताभ्याम्
ahatābhyām |
अहताभ्यः
ahatābhyaḥ |
Genitivo |
अहतायाः
ahatāyāḥ |
अहतयोः
ahatayoḥ |
अहतानाम्
ahatānām |
Locativo |
अहतायाम्
ahatāyām |
अहतयोः
ahatayoḥ |
अहतासु
ahatāsu |