Sanskrit tools

Sanskrit declension


Declension of अहन्ति ahanti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहन्तिः ahantiḥ
अहन्ती ahantī
अहन्तयः ahantayaḥ
Vocative अहन्ते ahante
अहन्ती ahantī
अहन्तयः ahantayaḥ
Accusative अहन्तिम् ahantim
अहन्ती ahantī
अहन्तीः ahantīḥ
Instrumental अहन्त्या ahantyā
अहन्तिभ्याम् ahantibhyām
अहन्तिभिः ahantibhiḥ
Dative अहन्तये ahantaye
अहन्त्यै ahantyai
अहन्तिभ्याम् ahantibhyām
अहन्तिभ्यः ahantibhyaḥ
Ablative अहन्तेः ahanteḥ
अहन्त्याः ahantyāḥ
अहन्तिभ्याम् ahantibhyām
अहन्तिभ्यः ahantibhyaḥ
Genitive अहन्तेः ahanteḥ
अहन्त्याः ahantyāḥ
अहन्त्योः ahantyoḥ
अहन्तीनाम् ahantīnām
Locative अहन्तौ ahantau
अहन्त्याम् ahantyām
अहन्त्योः ahantyoḥ
अहन्तिषु ahantiṣu