Singular | Dual | Plural | |
Nominativo |
अहन्तिः
ahantiḥ |
अहन्ती
ahantī |
अहन्तयः
ahantayaḥ |
Vocativo |
अहन्ते
ahante |
अहन्ती
ahantī |
अहन्तयः
ahantayaḥ |
Acusativo |
अहन्तिम्
ahantim |
अहन्ती
ahantī |
अहन्तीः
ahantīḥ |
Instrumental |
अहन्त्या
ahantyā |
अहन्तिभ्याम्
ahantibhyām |
अहन्तिभिः
ahantibhiḥ |
Dativo |
अहन्तये
ahantaye अहन्त्यै ahantyai |
अहन्तिभ्याम्
ahantibhyām |
अहन्तिभ्यः
ahantibhyaḥ |
Ablativo |
अहन्तेः
ahanteḥ अहन्त्याः ahantyāḥ |
अहन्तिभ्याम्
ahantibhyām |
अहन्तिभ्यः
ahantibhyaḥ |
Genitivo |
अहन्तेः
ahanteḥ अहन्त्याः ahantyāḥ |
अहन्त्योः
ahantyoḥ |
अहन्तीनाम्
ahantīnām |
Locativo |
अहन्तौ
ahantau अहन्त्याम् ahantyām |
अहन्त्योः
ahantyoḥ |
अहन्तिषु
ahantiṣu |