Sanskrit tools

Sanskrit declension


Declension of अहम्ममाभिमान ahammamābhimāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहम्ममाभिमानः ahammamābhimānaḥ
अहम्ममाभिमानौ ahammamābhimānau
अहम्ममाभिमानाः ahammamābhimānāḥ
Vocative अहम्ममाभिमान ahammamābhimāna
अहम्ममाभिमानौ ahammamābhimānau
अहम्ममाभिमानाः ahammamābhimānāḥ
Accusative अहम्ममाभिमानम् ahammamābhimānam
अहम्ममाभिमानौ ahammamābhimānau
अहम्ममाभिमानान् ahammamābhimānān
Instrumental अहम्ममाभिमानेन ahammamābhimānena
अहम्ममाभिमानाभ्याम् ahammamābhimānābhyām
अहम्ममाभिमानैः ahammamābhimānaiḥ
Dative अहम्ममाभिमानाय ahammamābhimānāya
अहम्ममाभिमानाभ्याम् ahammamābhimānābhyām
अहम्ममाभिमानेभ्यः ahammamābhimānebhyaḥ
Ablative अहम्ममाभिमानात् ahammamābhimānāt
अहम्ममाभिमानाभ्याम् ahammamābhimānābhyām
अहम्ममाभिमानेभ्यः ahammamābhimānebhyaḥ
Genitive अहम्ममाभिमानस्य ahammamābhimānasya
अहम्ममाभिमानयोः ahammamābhimānayoḥ
अहम्ममाभिमानानाम् ahammamābhimānānām
Locative अहम्ममाभिमाने ahammamābhimāne
अहम्ममाभिमानयोः ahammamābhimānayoḥ
अहम्ममाभिमानेषु ahammamābhimāneṣu