| Singular | Dual | Plural |
Nominativo |
अहम्ममाभिमानः
ahammamābhimānaḥ
|
अहम्ममाभिमानौ
ahammamābhimānau
|
अहम्ममाभिमानाः
ahammamābhimānāḥ
|
Vocativo |
अहम्ममाभिमान
ahammamābhimāna
|
अहम्ममाभिमानौ
ahammamābhimānau
|
अहम्ममाभिमानाः
ahammamābhimānāḥ
|
Acusativo |
अहम्ममाभिमानम्
ahammamābhimānam
|
अहम्ममाभिमानौ
ahammamābhimānau
|
अहम्ममाभिमानान्
ahammamābhimānān
|
Instrumental |
अहम्ममाभिमानेन
ahammamābhimānena
|
अहम्ममाभिमानाभ्याम्
ahammamābhimānābhyām
|
अहम्ममाभिमानैः
ahammamābhimānaiḥ
|
Dativo |
अहम्ममाभिमानाय
ahammamābhimānāya
|
अहम्ममाभिमानाभ्याम्
ahammamābhimānābhyām
|
अहम्ममाभिमानेभ्यः
ahammamābhimānebhyaḥ
|
Ablativo |
अहम्ममाभिमानात्
ahammamābhimānāt
|
अहम्ममाभिमानाभ्याम्
ahammamābhimānābhyām
|
अहम्ममाभिमानेभ्यः
ahammamābhimānebhyaḥ
|
Genitivo |
अहम्ममाभिमानस्य
ahammamābhimānasya
|
अहम्ममाभिमानयोः
ahammamābhimānayoḥ
|
अहम्ममाभिमानानाम्
ahammamābhimānānām
|
Locativo |
अहम्ममाभिमाने
ahammamābhimāne
|
अहम्ममाभिमानयोः
ahammamābhimānayoḥ
|
अहम्ममाभिमानेषु
ahammamābhimāneṣu
|