Sanskrit tools

Sanskrit declension


Declension of अहरागम aharāgama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहरागमः aharāgamaḥ
अहरागमौ aharāgamau
अहरागमाः aharāgamāḥ
Vocative अहरागम aharāgama
अहरागमौ aharāgamau
अहरागमाः aharāgamāḥ
Accusative अहरागमम् aharāgamam
अहरागमौ aharāgamau
अहरागमान् aharāgamān
Instrumental अहरागमेण aharāgameṇa
अहरागमाभ्याम् aharāgamābhyām
अहरागमैः aharāgamaiḥ
Dative अहरागमाय aharāgamāya
अहरागमाभ्याम् aharāgamābhyām
अहरागमेभ्यः aharāgamebhyaḥ
Ablative अहरागमात् aharāgamāt
अहरागमाभ्याम् aharāgamābhyām
अहरागमेभ्यः aharāgamebhyaḥ
Genitive अहरागमस्य aharāgamasya
अहरागमयोः aharāgamayoḥ
अहरागमाणाम् aharāgamāṇām
Locative अहरागमे aharāgame
अहरागमयोः aharāgamayoḥ
अहरागमेषु aharāgameṣu