| Singular | Dual | Plural |
Nominative |
अहरागमः
aharāgamaḥ
|
अहरागमौ
aharāgamau
|
अहरागमाः
aharāgamāḥ
|
Vocative |
अहरागम
aharāgama
|
अहरागमौ
aharāgamau
|
अहरागमाः
aharāgamāḥ
|
Accusative |
अहरागमम्
aharāgamam
|
अहरागमौ
aharāgamau
|
अहरागमान्
aharāgamān
|
Instrumental |
अहरागमेण
aharāgameṇa
|
अहरागमाभ्याम्
aharāgamābhyām
|
अहरागमैः
aharāgamaiḥ
|
Dative |
अहरागमाय
aharāgamāya
|
अहरागमाभ्याम्
aharāgamābhyām
|
अहरागमेभ्यः
aharāgamebhyaḥ
|
Ablative |
अहरागमात्
aharāgamāt
|
अहरागमाभ्याम्
aharāgamābhyām
|
अहरागमेभ्यः
aharāgamebhyaḥ
|
Genitive |
अहरागमस्य
aharāgamasya
|
अहरागमयोः
aharāgamayoḥ
|
अहरागमाणाम्
aharāgamāṇām
|
Locative |
अहरागमे
aharāgame
|
अहरागमयोः
aharāgamayoḥ
|
अहरागमेषु
aharāgameṣu
|