| Singular | Dual | Plural |
Nominativo |
अहरागमः
aharāgamaḥ
|
अहरागमौ
aharāgamau
|
अहरागमाः
aharāgamāḥ
|
Vocativo |
अहरागम
aharāgama
|
अहरागमौ
aharāgamau
|
अहरागमाः
aharāgamāḥ
|
Acusativo |
अहरागमम्
aharāgamam
|
अहरागमौ
aharāgamau
|
अहरागमान्
aharāgamān
|
Instrumental |
अहरागमेण
aharāgameṇa
|
अहरागमाभ्याम्
aharāgamābhyām
|
अहरागमैः
aharāgamaiḥ
|
Dativo |
अहरागमाय
aharāgamāya
|
अहरागमाभ्याम्
aharāgamābhyām
|
अहरागमेभ्यः
aharāgamebhyaḥ
|
Ablativo |
अहरागमात्
aharāgamāt
|
अहरागमाभ्याम्
aharāgamābhyām
|
अहरागमेभ्यः
aharāgamebhyaḥ
|
Genitivo |
अहरागमस्य
aharāgamasya
|
अहरागमयोः
aharāgamayoḥ
|
अहरागमाणाम्
aharāgamāṇām
|
Locativo |
अहरागमे
aharāgame
|
अहरागमयोः
aharāgamayoḥ
|
अहरागमेषु
aharāgameṣu
|