Sanskrit tools

Sanskrit declension


Declension of अहर्जाता aharjātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहर्जाता aharjātā
अहर्जाते aharjāte
अहर्जाताः aharjātāḥ
Vocative अहर्जाते aharjāte
अहर्जाते aharjāte
अहर्जाताः aharjātāḥ
Accusative अहर्जाताम् aharjātām
अहर्जाते aharjāte
अहर्जाताः aharjātāḥ
Instrumental अहर्जातया aharjātayā
अहर्जाताभ्याम् aharjātābhyām
अहर्जाताभिः aharjātābhiḥ
Dative अहर्जातायै aharjātāyai
अहर्जाताभ्याम् aharjātābhyām
अहर्जाताभ्यः aharjātābhyaḥ
Ablative अहर्जातायाः aharjātāyāḥ
अहर्जाताभ्याम् aharjātābhyām
अहर्जाताभ्यः aharjātābhyaḥ
Genitive अहर्जातायाः aharjātāyāḥ
अहर्जातयोः aharjātayoḥ
अहर्जातानाम् aharjātānām
Locative अहर्जातायाम् aharjātāyām
अहर्जातयोः aharjātayoḥ
अहर्जातासु aharjātāsu