| Singular | Dual | Plural |
Nominativo |
अहर्जाता
aharjātā
|
अहर्जाते
aharjāte
|
अहर्जाताः
aharjātāḥ
|
Vocativo |
अहर्जाते
aharjāte
|
अहर्जाते
aharjāte
|
अहर्जाताः
aharjātāḥ
|
Acusativo |
अहर्जाताम्
aharjātām
|
अहर्जाते
aharjāte
|
अहर्जाताः
aharjātāḥ
|
Instrumental |
अहर्जातया
aharjātayā
|
अहर्जाताभ्याम्
aharjātābhyām
|
अहर्जाताभिः
aharjātābhiḥ
|
Dativo |
अहर्जातायै
aharjātāyai
|
अहर्जाताभ्याम्
aharjātābhyām
|
अहर्जाताभ्यः
aharjātābhyaḥ
|
Ablativo |
अहर्जातायाः
aharjātāyāḥ
|
अहर्जाताभ्याम्
aharjātābhyām
|
अहर्जाताभ्यः
aharjātābhyaḥ
|
Genitivo |
अहर्जातायाः
aharjātāyāḥ
|
अहर्जातयोः
aharjātayoḥ
|
अहर्जातानाम्
aharjātānām
|
Locativo |
अहर्जातायाम्
aharjātāyām
|
अहर्जातयोः
aharjātayoḥ
|
अहर्जातासु
aharjātāsu
|