Sanskrit tools

Sanskrit declension


Declension of अहर्बान्धव aharbāndhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अहर्बान्धवः aharbāndhavaḥ
अहर्बान्धवौ aharbāndhavau
अहर्बान्धवाः aharbāndhavāḥ
Vocative अहर्बान्धव aharbāndhava
अहर्बान्धवौ aharbāndhavau
अहर्बान्धवाः aharbāndhavāḥ
Accusative अहर्बान्धवम् aharbāndhavam
अहर्बान्धवौ aharbāndhavau
अहर्बान्धवान् aharbāndhavān
Instrumental अहर्बान्धवेन aharbāndhavena
अहर्बान्धवाभ्याम् aharbāndhavābhyām
अहर्बान्धवैः aharbāndhavaiḥ
Dative अहर्बान्धवाय aharbāndhavāya
अहर्बान्धवाभ्याम् aharbāndhavābhyām
अहर्बान्धवेभ्यः aharbāndhavebhyaḥ
Ablative अहर्बान्धवात् aharbāndhavāt
अहर्बान्धवाभ्याम् aharbāndhavābhyām
अहर्बान्धवेभ्यः aharbāndhavebhyaḥ
Genitive अहर्बान्धवस्य aharbāndhavasya
अहर्बान्धवयोः aharbāndhavayoḥ
अहर्बान्धवानाम् aharbāndhavānām
Locative अहर्बान्धवे aharbāndhave
अहर्बान्धवयोः aharbāndhavayoḥ
अहर्बान्धवेषु aharbāndhaveṣu