| Singular | Dual | Plural |
Nominativo |
अहर्बान्धवः
aharbāndhavaḥ
|
अहर्बान्धवौ
aharbāndhavau
|
अहर्बान्धवाः
aharbāndhavāḥ
|
Vocativo |
अहर्बान्धव
aharbāndhava
|
अहर्बान्धवौ
aharbāndhavau
|
अहर्बान्धवाः
aharbāndhavāḥ
|
Acusativo |
अहर्बान्धवम्
aharbāndhavam
|
अहर्बान्धवौ
aharbāndhavau
|
अहर्बान्धवान्
aharbāndhavān
|
Instrumental |
अहर्बान्धवेन
aharbāndhavena
|
अहर्बान्धवाभ्याम्
aharbāndhavābhyām
|
अहर्बान्धवैः
aharbāndhavaiḥ
|
Dativo |
अहर्बान्धवाय
aharbāndhavāya
|
अहर्बान्धवाभ्याम्
aharbāndhavābhyām
|
अहर्बान्धवेभ्यः
aharbāndhavebhyaḥ
|
Ablativo |
अहर्बान्धवात्
aharbāndhavāt
|
अहर्बान्धवाभ्याम्
aharbāndhavābhyām
|
अहर्बान्धवेभ्यः
aharbāndhavebhyaḥ
|
Genitivo |
अहर्बान्धवस्य
aharbāndhavasya
|
अहर्बान्धवयोः
aharbāndhavayoḥ
|
अहर्बान्धवानाम्
aharbāndhavānām
|
Locativo |
अहर्बान्धवे
aharbāndhave
|
अहर्बान्धवयोः
aharbāndhavayoḥ
|
अहर्बान्धवेषु
aharbāndhaveṣu
|