| Singular | Dual | Plural | |
| Nominative |
अहीवती
ahīvatī |
अहीवत्यौ
ahīvatyau |
अहीवत्यः
ahīvatyaḥ |
| Vocative |
अहीवति
ahīvati |
अहीवत्यौ
ahīvatyau |
अहीवत्यः
ahīvatyaḥ |
| Accusative |
अहीवतीम्
ahīvatīm |
अहीवत्यौ
ahīvatyau |
अहीवतीः
ahīvatīḥ |
| Instrumental |
अहीवत्या
ahīvatyā |
अहीवतीभ्याम्
ahīvatībhyām |
अहीवतीभिः
ahīvatībhiḥ |
| Dative |
अहीवत्यै
ahīvatyai |
अहीवतीभ्याम्
ahīvatībhyām |
अहीवतीभ्यः
ahīvatībhyaḥ |
| Ablative |
अहीवत्याः
ahīvatyāḥ |
अहीवतीभ्याम्
ahīvatībhyām |
अहीवतीभ्यः
ahīvatībhyaḥ |
| Genitive |
अहीवत्याः
ahīvatyāḥ |
अहीवत्योः
ahīvatyoḥ |
अहीवतीनाम्
ahīvatīnām |
| Locative |
अहीवत्याम्
ahīvatyām |
अहीवत्योः
ahīvatyoḥ |
अहीवतीषु
ahīvatīṣu |