Sanskrit tools

Sanskrit declension


Declension of आकाशगमन ākāśagamana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशगमनम् ākāśagamanam
आकाशगमने ākāśagamane
आकाशगमनानि ākāśagamanāni
Vocative आकाशगमन ākāśagamana
आकाशगमने ākāśagamane
आकाशगमनानि ākāśagamanāni
Accusative आकाशगमनम् ākāśagamanam
आकाशगमने ākāśagamane
आकाशगमनानि ākāśagamanāni
Instrumental आकाशगमनेन ākāśagamanena
आकाशगमनाभ्याम् ākāśagamanābhyām
आकाशगमनैः ākāśagamanaiḥ
Dative आकाशगमनाय ākāśagamanāya
आकाशगमनाभ्याम् ākāśagamanābhyām
आकाशगमनेभ्यः ākāśagamanebhyaḥ
Ablative आकाशगमनात् ākāśagamanāt
आकाशगमनाभ्याम् ākāśagamanābhyām
आकाशगमनेभ्यः ākāśagamanebhyaḥ
Genitive आकाशगमनस्य ākāśagamanasya
आकाशगमनयोः ākāśagamanayoḥ
आकाशगमनानाम् ākāśagamanānām
Locative आकाशगमने ākāśagamane
आकाशगमनयोः ākāśagamanayoḥ
आकाशगमनेषु ākāśagamaneṣu