| Singular | Dual | Plural |
Nominativo |
आकाशगमनम्
ākāśagamanam
|
आकाशगमने
ākāśagamane
|
आकाशगमनानि
ākāśagamanāni
|
Vocativo |
आकाशगमन
ākāśagamana
|
आकाशगमने
ākāśagamane
|
आकाशगमनानि
ākāśagamanāni
|
Acusativo |
आकाशगमनम्
ākāśagamanam
|
आकाशगमने
ākāśagamane
|
आकाशगमनानि
ākāśagamanāni
|
Instrumental |
आकाशगमनेन
ākāśagamanena
|
आकाशगमनाभ्याम्
ākāśagamanābhyām
|
आकाशगमनैः
ākāśagamanaiḥ
|
Dativo |
आकाशगमनाय
ākāśagamanāya
|
आकाशगमनाभ्याम्
ākāśagamanābhyām
|
आकाशगमनेभ्यः
ākāśagamanebhyaḥ
|
Ablativo |
आकाशगमनात्
ākāśagamanāt
|
आकाशगमनाभ्याम्
ākāśagamanābhyām
|
आकाशगमनेभ्यः
ākāśagamanebhyaḥ
|
Genitivo |
आकाशगमनस्य
ākāśagamanasya
|
आकाशगमनयोः
ākāśagamanayoḥ
|
आकाशगमनानाम्
ākāśagamanānām
|
Locativo |
आकाशगमने
ākāśagamane
|
आकाशगमनयोः
ākāśagamanayoḥ
|
आकाशगमनेषु
ākāśagamaneṣu
|