Sanskrit tools

Sanskrit declension


Declension of आकाशजननी ākāśajananī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आकाशजननी ākāśajananī
आकाशजनन्यौ ākāśajananyau
आकाशजनन्यः ākāśajananyaḥ
Vocative आकाशजननि ākāśajanani
आकाशजनन्यौ ākāśajananyau
आकाशजनन्यः ākāśajananyaḥ
Accusative आकाशजननीम् ākāśajananīm
आकाशजनन्यौ ākāśajananyau
आकाशजननीः ākāśajananīḥ
Instrumental आकाशजनन्या ākāśajananyā
आकाशजननीभ्याम् ākāśajananībhyām
आकाशजननीभिः ākāśajananībhiḥ
Dative आकाशजनन्यै ākāśajananyai
आकाशजननीभ्याम् ākāśajananībhyām
आकाशजननीभ्यः ākāśajananībhyaḥ
Ablative आकाशजनन्याः ākāśajananyāḥ
आकाशजननीभ्याम् ākāśajananībhyām
आकाशजननीभ्यः ākāśajananībhyaḥ
Genitive आकाशजनन्याः ākāśajananyāḥ
आकाशजनन्योः ākāśajananyoḥ
आकाशजननीनाम् ākāśajananīnām
Locative आकाशजनन्याम् ākāśajananyām
आकाशजनन्योः ākāśajananyoḥ
आकाशजननीषु ākāśajananīṣu