Sanskrit tools

Sanskrit declension


Declension of आकाशबद्धलक्ष ākāśabaddhalakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशबद्धलक्षः ākāśabaddhalakṣaḥ
आकाशबद्धलक्षौ ākāśabaddhalakṣau
आकाशबद्धलक्षाः ākāśabaddhalakṣāḥ
Vocative आकाशबद्धलक्ष ākāśabaddhalakṣa
आकाशबद्धलक्षौ ākāśabaddhalakṣau
आकाशबद्धलक्षाः ākāśabaddhalakṣāḥ
Accusative आकाशबद्धलक्षम् ākāśabaddhalakṣam
आकाशबद्धलक्षौ ākāśabaddhalakṣau
आकाशबद्धलक्षान् ākāśabaddhalakṣān
Instrumental आकाशबद्धलक्षेण ākāśabaddhalakṣeṇa
आकाशबद्धलक्षाभ्याम् ākāśabaddhalakṣābhyām
आकाशबद्धलक्षैः ākāśabaddhalakṣaiḥ
Dative आकाशबद्धलक्षाय ākāśabaddhalakṣāya
आकाशबद्धलक्षाभ्याम् ākāśabaddhalakṣābhyām
आकाशबद्धलक्षेभ्यः ākāśabaddhalakṣebhyaḥ
Ablative आकाशबद्धलक्षात् ākāśabaddhalakṣāt
आकाशबद्धलक्षाभ्याम् ākāśabaddhalakṣābhyām
आकाशबद्धलक्षेभ्यः ākāśabaddhalakṣebhyaḥ
Genitive आकाशबद्धलक्षस्य ākāśabaddhalakṣasya
आकाशबद्धलक्षयोः ākāśabaddhalakṣayoḥ
आकाशबद्धलक्षाणाम् ākāśabaddhalakṣāṇām
Locative आकाशबद्धलक्षे ākāśabaddhalakṣe
आकाशबद्धलक्षयोः ākāśabaddhalakṣayoḥ
आकाशबद्धलक्षेषु ākāśabaddhalakṣeṣu