| Singular | Dual | Plural |
Nominativo |
आकाशबद्धलक्षः
ākāśabaddhalakṣaḥ
|
आकाशबद्धलक्षौ
ākāśabaddhalakṣau
|
आकाशबद्धलक्षाः
ākāśabaddhalakṣāḥ
|
Vocativo |
आकाशबद्धलक्ष
ākāśabaddhalakṣa
|
आकाशबद्धलक्षौ
ākāśabaddhalakṣau
|
आकाशबद्धलक्षाः
ākāśabaddhalakṣāḥ
|
Acusativo |
आकाशबद्धलक्षम्
ākāśabaddhalakṣam
|
आकाशबद्धलक्षौ
ākāśabaddhalakṣau
|
आकाशबद्धलक्षान्
ākāśabaddhalakṣān
|
Instrumental |
आकाशबद्धलक्षेण
ākāśabaddhalakṣeṇa
|
आकाशबद्धलक्षाभ्याम्
ākāśabaddhalakṣābhyām
|
आकाशबद्धलक्षैः
ākāśabaddhalakṣaiḥ
|
Dativo |
आकाशबद्धलक्षाय
ākāśabaddhalakṣāya
|
आकाशबद्धलक्षाभ्याम्
ākāśabaddhalakṣābhyām
|
आकाशबद्धलक्षेभ्यः
ākāśabaddhalakṣebhyaḥ
|
Ablativo |
आकाशबद्धलक्षात्
ākāśabaddhalakṣāt
|
आकाशबद्धलक्षाभ्याम्
ākāśabaddhalakṣābhyām
|
आकाशबद्धलक्षेभ्यः
ākāśabaddhalakṣebhyaḥ
|
Genitivo |
आकाशबद्धलक्षस्य
ākāśabaddhalakṣasya
|
आकाशबद्धलक्षयोः
ākāśabaddhalakṣayoḥ
|
आकाशबद्धलक्षाणाम्
ākāśabaddhalakṣāṇām
|
Locativo |
आकाशबद्धलक्षे
ākāśabaddhalakṣe
|
आकाशबद्धलक्षयोः
ākāśabaddhalakṣayoḥ
|
आकाशबद्धलक्षेषु
ākāśabaddhalakṣeṣu
|