Herramientas de sánscrito

Declinación del sánscrito


Declinación de आकाशबद्धलक्ष ākāśabaddhalakṣa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आकाशबद्धलक्षः ākāśabaddhalakṣaḥ
आकाशबद्धलक्षौ ākāśabaddhalakṣau
आकाशबद्धलक्षाः ākāśabaddhalakṣāḥ
Vocativo आकाशबद्धलक्ष ākāśabaddhalakṣa
आकाशबद्धलक्षौ ākāśabaddhalakṣau
आकाशबद्धलक्षाः ākāśabaddhalakṣāḥ
Acusativo आकाशबद्धलक्षम् ākāśabaddhalakṣam
आकाशबद्धलक्षौ ākāśabaddhalakṣau
आकाशबद्धलक्षान् ākāśabaddhalakṣān
Instrumental आकाशबद्धलक्षेण ākāśabaddhalakṣeṇa
आकाशबद्धलक्षाभ्याम् ākāśabaddhalakṣābhyām
आकाशबद्धलक्षैः ākāśabaddhalakṣaiḥ
Dativo आकाशबद्धलक्षाय ākāśabaddhalakṣāya
आकाशबद्धलक्षाभ्याम् ākāśabaddhalakṣābhyām
आकाशबद्धलक्षेभ्यः ākāśabaddhalakṣebhyaḥ
Ablativo आकाशबद्धलक्षात् ākāśabaddhalakṣāt
आकाशबद्धलक्षाभ्याम् ākāśabaddhalakṣābhyām
आकाशबद्धलक्षेभ्यः ākāśabaddhalakṣebhyaḥ
Genitivo आकाशबद्धलक्षस्य ākāśabaddhalakṣasya
आकाशबद्धलक्षयोः ākāśabaddhalakṣayoḥ
आकाशबद्धलक्षाणाम् ākāśabaddhalakṣāṇām
Locativo आकाशबद्धलक्षे ākāśabaddhalakṣe
आकाशबद्धलक्षयोः ākāśabaddhalakṣayoḥ
आकाशबद्धलक्षेषु ākāśabaddhalakṣeṣu