Singular | Dual | Plural | |
Nominative |
आकाशवर्त्म
ākāśavartma |
आकाशवर्त्मनी
ākāśavartmanī |
आकाशवर्त्मानि
ākāśavartmāni |
Vocative |
आकाशवर्त्म
ākāśavartma आकाशवर्त्मन् ākāśavartman |
आकाशवर्त्मनी
ākāśavartmanī |
आकाशवर्त्मानि
ākāśavartmāni |
Accusative |
आकाशवर्त्म
ākāśavartma |
आकाशवर्त्मनी
ākāśavartmanī |
आकाशवर्त्मानि
ākāśavartmāni |
Instrumental |
आकाशवर्त्मना
ākāśavartmanā |
आकाशवर्त्मभ्याम्
ākāśavartmabhyām |
आकाशवर्त्मभिः
ākāśavartmabhiḥ |
Dative |
आकाशवर्त्मने
ākāśavartmane |
आकाशवर्त्मभ्याम्
ākāśavartmabhyām |
आकाशवर्त्मभ्यः
ākāśavartmabhyaḥ |
Ablative |
आकाशवर्त्मनः
ākāśavartmanaḥ |
आकाशवर्त्मभ्याम्
ākāśavartmabhyām |
आकाशवर्त्मभ्यः
ākāśavartmabhyaḥ |
Genitive |
आकाशवर्त्मनः
ākāśavartmanaḥ |
आकाशवर्त्मनोः
ākāśavartmanoḥ |
आकाशवर्त्मनाम्
ākāśavartmanām |
Locative |
आकाशवर्त्मनि
ākāśavartmani |
आकाशवर्त्मनोः
ākāśavartmanoḥ |
आकाशवर्त्मसु
ākāśavartmasu |