Sanskrit tools

Sanskrit declension


Declension of आकाशवर्त्मन् ākāśavartman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative आकाशवर्त्म ākāśavartma
आकाशवर्त्मनी ākāśavartmanī
आकाशवर्त्मानि ākāśavartmāni
Vocative आकाशवर्त्म ākāśavartma
आकाशवर्त्मन् ākāśavartman
आकाशवर्त्मनी ākāśavartmanī
आकाशवर्त्मानि ākāśavartmāni
Accusative आकाशवर्त्म ākāśavartma
आकाशवर्त्मनी ākāśavartmanī
आकाशवर्त्मानि ākāśavartmāni
Instrumental आकाशवर्त्मना ākāśavartmanā
आकाशवर्त्मभ्याम् ākāśavartmabhyām
आकाशवर्त्मभिः ākāśavartmabhiḥ
Dative आकाशवर्त्मने ākāśavartmane
आकाशवर्त्मभ्याम् ākāśavartmabhyām
आकाशवर्त्मभ्यः ākāśavartmabhyaḥ
Ablative आकाशवर्त्मनः ākāśavartmanaḥ
आकाशवर्त्मभ्याम् ākāśavartmabhyām
आकाशवर्त्मभ्यः ākāśavartmabhyaḥ
Genitive आकाशवर्त्मनः ākāśavartmanaḥ
आकाशवर्त्मनोः ākāśavartmanoḥ
आकाशवर्त्मनाम् ākāśavartmanām
Locative आकाशवर्त्मनि ākāśavartmani
आकाशवर्त्मनोः ākāśavartmanoḥ
आकाशवर्त्मसु ākāśavartmasu