Singular | Dual | Plural | |
Nominativo |
आकाशवर्त्म
ākāśavartma |
आकाशवर्त्मनी
ākāśavartmanī |
आकाशवर्त्मानि
ākāśavartmāni |
Vocativo |
आकाशवर्त्म
ākāśavartma आकाशवर्त्मन् ākāśavartman |
आकाशवर्त्मनी
ākāśavartmanī |
आकाशवर्त्मानि
ākāśavartmāni |
Acusativo |
आकाशवर्त्म
ākāśavartma |
आकाशवर्त्मनी
ākāśavartmanī |
आकाशवर्त्मानि
ākāśavartmāni |
Instrumental |
आकाशवर्त्मना
ākāśavartmanā |
आकाशवर्त्मभ्याम्
ākāśavartmabhyām |
आकाशवर्त्मभिः
ākāśavartmabhiḥ |
Dativo |
आकाशवर्त्मने
ākāśavartmane |
आकाशवर्त्मभ्याम्
ākāśavartmabhyām |
आकाशवर्त्मभ्यः
ākāśavartmabhyaḥ |
Ablativo |
आकाशवर्त्मनः
ākāśavartmanaḥ |
आकाशवर्त्मभ्याम्
ākāśavartmabhyām |
आकाशवर्त्मभ्यः
ākāśavartmabhyaḥ |
Genitivo |
आकाशवर्त्मनः
ākāśavartmanaḥ |
आकाशवर्त्मनोः
ākāśavartmanoḥ |
आकाशवर्त्मनाम्
ākāśavartmanām |
Locativo |
आकाशवर्त्मनि
ākāśavartmani |
आकाशवर्त्मनोः
ākāśavartmanoḥ |
आकाशवर्त्मसु
ākāśavartmasu |