Sanskrit tools

Sanskrit declension


Declension of आकाशवाणी ākāśavāṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आकाशवाणी ākāśavāṇī
आकाशवाण्यौ ākāśavāṇyau
आकाशवाण्यः ākāśavāṇyaḥ
Vocative आकाशवाणि ākāśavāṇi
आकाशवाण्यौ ākāśavāṇyau
आकाशवाण्यः ākāśavāṇyaḥ
Accusative आकाशवाणीम् ākāśavāṇīm
आकाशवाण्यौ ākāśavāṇyau
आकाशवाणीः ākāśavāṇīḥ
Instrumental आकाशवाण्या ākāśavāṇyā
आकाशवाणीभ्याम् ākāśavāṇībhyām
आकाशवाणीभिः ākāśavāṇībhiḥ
Dative आकाशवाण्यै ākāśavāṇyai
आकाशवाणीभ्याम् ākāśavāṇībhyām
आकाशवाणीभ्यः ākāśavāṇībhyaḥ
Ablative आकाशवाण्याः ākāśavāṇyāḥ
आकाशवाणीभ्याम् ākāśavāṇībhyām
आकाशवाणीभ्यः ākāśavāṇībhyaḥ
Genitive आकाशवाण्याः ākāśavāṇyāḥ
आकाशवाण्योः ākāśavāṇyoḥ
आकाशवाणीनाम् ākāśavāṇīnām
Locative आकाशवाण्याम् ākāśavāṇyām
आकाशवाण्योः ākāśavāṇyoḥ
आकाशवाणीषु ākāśavāṇīṣu