Sanskrit tools

Sanskrit declension


Declension of आकाशानन्त्यायतन ākāśānantyāyatana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशानन्त्यायतनम् ākāśānantyāyatanam
आकाशानन्त्यायतने ākāśānantyāyatane
आकाशानन्त्यायतनानि ākāśānantyāyatanāni
Vocative आकाशानन्त्यायतन ākāśānantyāyatana
आकाशानन्त्यायतने ākāśānantyāyatane
आकाशानन्त्यायतनानि ākāśānantyāyatanāni
Accusative आकाशानन्त्यायतनम् ākāśānantyāyatanam
आकाशानन्त्यायतने ākāśānantyāyatane
आकाशानन्त्यायतनानि ākāśānantyāyatanāni
Instrumental आकाशानन्त्यायतनेन ākāśānantyāyatanena
आकाशानन्त्यायतनाभ्याम् ākāśānantyāyatanābhyām
आकाशानन्त्यायतनैः ākāśānantyāyatanaiḥ
Dative आकाशानन्त्यायतनाय ākāśānantyāyatanāya
आकाशानन्त्यायतनाभ्याम् ākāśānantyāyatanābhyām
आकाशानन्त्यायतनेभ्यः ākāśānantyāyatanebhyaḥ
Ablative आकाशानन्त्यायतनात् ākāśānantyāyatanāt
आकाशानन्त्यायतनाभ्याम् ākāśānantyāyatanābhyām
आकाशानन्त्यायतनेभ्यः ākāśānantyāyatanebhyaḥ
Genitive आकाशानन्त्यायतनस्य ākāśānantyāyatanasya
आकाशानन्त्यायतनयोः ākāśānantyāyatanayoḥ
आकाशानन्त्यायतनानाम् ākāśānantyāyatanānām
Locative आकाशानन्त्यायतने ākāśānantyāyatane
आकाशानन्त्यायतनयोः ākāśānantyāyatanayoḥ
आकाशानन्त्यायतनेषु ākāśānantyāyataneṣu