| Singular | Dual | Plural |
Nominativo |
आकाशानन्त्यायतनम्
ākāśānantyāyatanam
|
आकाशानन्त्यायतने
ākāśānantyāyatane
|
आकाशानन्त्यायतनानि
ākāśānantyāyatanāni
|
Vocativo |
आकाशानन्त्यायतन
ākāśānantyāyatana
|
आकाशानन्त्यायतने
ākāśānantyāyatane
|
आकाशानन्त्यायतनानि
ākāśānantyāyatanāni
|
Acusativo |
आकाशानन्त्यायतनम्
ākāśānantyāyatanam
|
आकाशानन्त्यायतने
ākāśānantyāyatane
|
आकाशानन्त्यायतनानि
ākāśānantyāyatanāni
|
Instrumental |
आकाशानन्त्यायतनेन
ākāśānantyāyatanena
|
आकाशानन्त्यायतनाभ्याम्
ākāśānantyāyatanābhyām
|
आकाशानन्त्यायतनैः
ākāśānantyāyatanaiḥ
|
Dativo |
आकाशानन्त्यायतनाय
ākāśānantyāyatanāya
|
आकाशानन्त्यायतनाभ्याम्
ākāśānantyāyatanābhyām
|
आकाशानन्त्यायतनेभ्यः
ākāśānantyāyatanebhyaḥ
|
Ablativo |
आकाशानन्त्यायतनात्
ākāśānantyāyatanāt
|
आकाशानन्त्यायतनाभ्याम्
ākāśānantyāyatanābhyām
|
आकाशानन्त्यायतनेभ्यः
ākāśānantyāyatanebhyaḥ
|
Genitivo |
आकाशानन्त्यायतनस्य
ākāśānantyāyatanasya
|
आकाशानन्त्यायतनयोः
ākāśānantyāyatanayoḥ
|
आकाशानन्त्यायतनानाम्
ākāśānantyāyatanānām
|
Locativo |
आकाशानन्त्यायतने
ākāśānantyāyatane
|
आकाशानन्त्यायतनयोः
ākāśānantyāyatanayoḥ
|
आकाशानन्त्यायतनेषु
ākāśānantyāyataneṣu
|