Sanskrit tools

Sanskrit declension


Declension of आकुञ्चित ākuñcita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकुञ्चितम् ākuñcitam
आकुञ्चिते ākuñcite
आकुञ्चितानि ākuñcitāni
Vocative आकुञ्चित ākuñcita
आकुञ्चिते ākuñcite
आकुञ्चितानि ākuñcitāni
Accusative आकुञ्चितम् ākuñcitam
आकुञ्चिते ākuñcite
आकुञ्चितानि ākuñcitāni
Instrumental आकुञ्चितेन ākuñcitena
आकुञ्चिताभ्याम् ākuñcitābhyām
आकुञ्चितैः ākuñcitaiḥ
Dative आकुञ्चिताय ākuñcitāya
आकुञ्चिताभ्याम् ākuñcitābhyām
आकुञ्चितेभ्यः ākuñcitebhyaḥ
Ablative आकुञ्चितात् ākuñcitāt
आकुञ्चिताभ्याम् ākuñcitābhyām
आकुञ्चितेभ्यः ākuñcitebhyaḥ
Genitive आकुञ्चितस्य ākuñcitasya
आकुञ्चितयोः ākuñcitayoḥ
आकुञ्चितानाम् ākuñcitānām
Locative आकुञ्चिते ākuñcite
आकुञ्चितयोः ākuñcitayoḥ
आकुञ्चितेषु ākuñciteṣu