| Singular | Dual | Plural |
Nominativo |
आकुञ्चितम्
ākuñcitam
|
आकुञ्चिते
ākuñcite
|
आकुञ्चितानि
ākuñcitāni
|
Vocativo |
आकुञ्चित
ākuñcita
|
आकुञ्चिते
ākuñcite
|
आकुञ्चितानि
ākuñcitāni
|
Acusativo |
आकुञ्चितम्
ākuñcitam
|
आकुञ्चिते
ākuñcite
|
आकुञ्चितानि
ākuñcitāni
|
Instrumental |
आकुञ्चितेन
ākuñcitena
|
आकुञ्चिताभ्याम्
ākuñcitābhyām
|
आकुञ्चितैः
ākuñcitaiḥ
|
Dativo |
आकुञ्चिताय
ākuñcitāya
|
आकुञ्चिताभ्याम्
ākuñcitābhyām
|
आकुञ्चितेभ्यः
ākuñcitebhyaḥ
|
Ablativo |
आकुञ्चितात्
ākuñcitāt
|
आकुञ्चिताभ्याम्
ākuñcitābhyām
|
आकुञ्चितेभ्यः
ākuñcitebhyaḥ
|
Genitivo |
आकुञ्चितस्य
ākuñcitasya
|
आकुञ्चितयोः
ākuñcitayoḥ
|
आकुञ्चितानाम्
ākuñcitānām
|
Locativo |
आकुञ्चिते
ākuñcite
|
आकुञ्चितयोः
ākuñcitayoḥ
|
आकुञ्चितेषु
ākuñciteṣu
|