Sanskrit tools

Sanskrit declension


Declension of आकुलीभाव ākulībhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकुलीभावः ākulībhāvaḥ
आकुलीभावौ ākulībhāvau
आकुलीभावाः ākulībhāvāḥ
Vocative आकुलीभाव ākulībhāva
आकुलीभावौ ākulībhāvau
आकुलीभावाः ākulībhāvāḥ
Accusative आकुलीभावम् ākulībhāvam
आकुलीभावौ ākulībhāvau
आकुलीभावान् ākulībhāvān
Instrumental आकुलीभावेन ākulībhāvena
आकुलीभावाभ्याम् ākulībhāvābhyām
आकुलीभावैः ākulībhāvaiḥ
Dative आकुलीभावाय ākulībhāvāya
आकुलीभावाभ्याम् ākulībhāvābhyām
आकुलीभावेभ्यः ākulībhāvebhyaḥ
Ablative आकुलीभावात् ākulībhāvāt
आकुलीभावाभ्याम् ākulībhāvābhyām
आकुलीभावेभ्यः ākulībhāvebhyaḥ
Genitive आकुलीभावस्य ākulībhāvasya
आकुलीभावयोः ākulībhāvayoḥ
आकुलीभावानाम् ākulībhāvānām
Locative आकुलीभावे ākulībhāve
आकुलीभावयोः ākulībhāvayoḥ
आकुलीभावेषु ākulībhāveṣu