| Singular | Dual | Plural |
Nominativo |
आकुलीभावः
ākulībhāvaḥ
|
आकुलीभावौ
ākulībhāvau
|
आकुलीभावाः
ākulībhāvāḥ
|
Vocativo |
आकुलीभाव
ākulībhāva
|
आकुलीभावौ
ākulībhāvau
|
आकुलीभावाः
ākulībhāvāḥ
|
Acusativo |
आकुलीभावम्
ākulībhāvam
|
आकुलीभावौ
ākulībhāvau
|
आकुलीभावान्
ākulībhāvān
|
Instrumental |
आकुलीभावेन
ākulībhāvena
|
आकुलीभावाभ्याम्
ākulībhāvābhyām
|
आकुलीभावैः
ākulībhāvaiḥ
|
Dativo |
आकुलीभावाय
ākulībhāvāya
|
आकुलीभावाभ्याम्
ākulībhāvābhyām
|
आकुलीभावेभ्यः
ākulībhāvebhyaḥ
|
Ablativo |
आकुलीभावात्
ākulībhāvāt
|
आकुलीभावाभ्याम्
ākulībhāvābhyām
|
आकुलीभावेभ्यः
ākulībhāvebhyaḥ
|
Genitivo |
आकुलीभावस्य
ākulībhāvasya
|
आकुलीभावयोः
ākulībhāvayoḥ
|
आकुलीभावानाम्
ākulībhāvānām
|
Locativo |
आकुलीभावे
ākulībhāve
|
आकुलीभावयोः
ākulībhāvayoḥ
|
आकुलीभावेषु
ākulībhāveṣu
|