Singular | Dual | Plural | |
Nominative |
आकूपारम्
ākūpāram |
आकूपारे
ākūpāre |
आकूपाराणि
ākūpārāṇi |
Vocative |
आकूपार
ākūpāra |
आकूपारे
ākūpāre |
आकूपाराणि
ākūpārāṇi |
Accusative |
आकूपारम्
ākūpāram |
आकूपारे
ākūpāre |
आकूपाराणि
ākūpārāṇi |
Instrumental |
आकूपारेण
ākūpāreṇa |
आकूपाराभ्याम्
ākūpārābhyām |
आकूपारैः
ākūpāraiḥ |
Dative |
आकूपाराय
ākūpārāya |
आकूपाराभ्याम्
ākūpārābhyām |
आकूपारेभ्यः
ākūpārebhyaḥ |
Ablative |
आकूपारात्
ākūpārāt |
आकूपाराभ्याम्
ākūpārābhyām |
आकूपारेभ्यः
ākūpārebhyaḥ |
Genitive |
आकूपारस्य
ākūpārasya |
आकूपारयोः
ākūpārayoḥ |
आकूपाराणाम्
ākūpārāṇām |
Locative |
आकूपारे
ākūpāre |
आकूपारयोः
ākūpārayoḥ |
आकूपारेषु
ākūpāreṣu |