Singular | Dual | Plural | |
Nominativo |
आकूपारम्
ākūpāram |
आकूपारे
ākūpāre |
आकूपाराणि
ākūpārāṇi |
Vocativo |
आकूपार
ākūpāra |
आकूपारे
ākūpāre |
आकूपाराणि
ākūpārāṇi |
Acusativo |
आकूपारम्
ākūpāram |
आकूपारे
ākūpāre |
आकूपाराणि
ākūpārāṇi |
Instrumental |
आकूपारेण
ākūpāreṇa |
आकूपाराभ्याम्
ākūpārābhyām |
आकूपारैः
ākūpāraiḥ |
Dativo |
आकूपाराय
ākūpārāya |
आकूपाराभ्याम्
ākūpārābhyām |
आकूपारेभ्यः
ākūpārebhyaḥ |
Ablativo |
आकूपारात्
ākūpārāt |
आकूपाराभ्याम्
ākūpārābhyām |
आकूपारेभ्यः
ākūpārebhyaḥ |
Genitivo |
आकूपारस्य
ākūpārasya |
आकूपारयोः
ākūpārayoḥ |
आकूपाराणाम्
ākūpārāṇām |
Locativo |
आकूपारे
ākūpāre |
आकूपारयोः
ākūpārayoḥ |
आकूपारेषु
ākūpāreṣu |