Singular | Dual | Plural | |
Nominative |
आकारवान्
ākāravān |
आकारवन्तौ
ākāravantau |
आकारवन्तः
ākāravantaḥ |
Vocative |
आकारवन्
ākāravan |
आकारवन्तौ
ākāravantau |
आकारवन्तः
ākāravantaḥ |
Accusative |
आकारवन्तम्
ākāravantam |
आकारवन्तौ
ākāravantau |
आकारवतः
ākāravataḥ |
Instrumental |
आकारवता
ākāravatā |
आकारवद्भ्याम्
ākāravadbhyām |
आकारवद्भिः
ākāravadbhiḥ |
Dative |
आकारवते
ākāravate |
आकारवद्भ्याम्
ākāravadbhyām |
आकारवद्भ्यः
ākāravadbhyaḥ |
Ablative |
आकारवतः
ākāravataḥ |
आकारवद्भ्याम्
ākāravadbhyām |
आकारवद्भ्यः
ākāravadbhyaḥ |
Genitive |
आकारवतः
ākāravataḥ |
आकारवतोः
ākāravatoḥ |
आकारवताम्
ākāravatām |
Locative |
आकारवति
ākāravati |
आकारवतोः
ākāravatoḥ |
आकारवत्सु
ākāravatsu |