Singular | Dual | Plural | |
Nominativo |
आकारवान्
ākāravān |
आकारवन्तौ
ākāravantau |
आकारवन्तः
ākāravantaḥ |
Vocativo |
आकारवन्
ākāravan |
आकारवन्तौ
ākāravantau |
आकारवन्तः
ākāravantaḥ |
Acusativo |
आकारवन्तम्
ākāravantam |
आकारवन्तौ
ākāravantau |
आकारवतः
ākāravataḥ |
Instrumental |
आकारवता
ākāravatā |
आकारवद्भ्याम्
ākāravadbhyām |
आकारवद्भिः
ākāravadbhiḥ |
Dativo |
आकारवते
ākāravate |
आकारवद्भ्याम्
ākāravadbhyām |
आकारवद्भ्यः
ākāravadbhyaḥ |
Ablativo |
आकारवतः
ākāravataḥ |
आकारवद्भ्याम्
ākāravadbhyām |
आकारवद्भ्यः
ākāravadbhyaḥ |
Genitivo |
आकारवतः
ākāravataḥ |
आकारवतोः
ākāravatoḥ |
आकारवताम्
ākāravatām |
Locativo |
आकारवति
ākāravati |
आकारवतोः
ākāravatoḥ |
आकारवत्सु
ākāravatsu |