| Singular | Dual | Plural |
Nominative |
आकारवर्णसुश्लक्ष्णा
ākāravarṇasuślakṣṇā
|
आकारवर्णसुश्लक्ष्णे
ākāravarṇasuślakṣṇe
|
आकारवर्णसुश्लक्ष्णाः
ākāravarṇasuślakṣṇāḥ
|
Vocative |
आकारवर्णसुश्लक्ष्णे
ākāravarṇasuślakṣṇe
|
आकारवर्णसुश्लक्ष्णे
ākāravarṇasuślakṣṇe
|
आकारवर्णसुश्लक्ष्णाः
ākāravarṇasuślakṣṇāḥ
|
Accusative |
आकारवर्णसुश्लक्ष्णाम्
ākāravarṇasuślakṣṇām
|
आकारवर्णसुश्लक्ष्णे
ākāravarṇasuślakṣṇe
|
आकारवर्णसुश्लक्ष्णाः
ākāravarṇasuślakṣṇāḥ
|
Instrumental |
आकारवर्णसुश्लक्ष्णया
ākāravarṇasuślakṣṇayā
|
आकारवर्णसुश्लक्ष्णाभ्याम्
ākāravarṇasuślakṣṇābhyām
|
आकारवर्णसुश्लक्ष्णाभिः
ākāravarṇasuślakṣṇābhiḥ
|
Dative |
आकारवर्णसुश्लक्ष्णायै
ākāravarṇasuślakṣṇāyai
|
आकारवर्णसुश्लक्ष्णाभ्याम्
ākāravarṇasuślakṣṇābhyām
|
आकारवर्णसुश्लक्ष्णाभ्यः
ākāravarṇasuślakṣṇābhyaḥ
|
Ablative |
आकारवर्णसुश्लक्ष्णायाः
ākāravarṇasuślakṣṇāyāḥ
|
आकारवर्णसुश्लक्ष्णाभ्याम्
ākāravarṇasuślakṣṇābhyām
|
आकारवर्णसुश्लक्ष्णाभ्यः
ākāravarṇasuślakṣṇābhyaḥ
|
Genitive |
आकारवर्णसुश्लक्ष्णायाः
ākāravarṇasuślakṣṇāyāḥ
|
आकारवर्णसुश्लक्ष्णयोः
ākāravarṇasuślakṣṇayoḥ
|
आकारवर्णसुश्लक्ष्णानाम्
ākāravarṇasuślakṣṇānām
|
Locative |
आकारवर्णसुश्लक्ष्णायाम्
ākāravarṇasuślakṣṇāyām
|
आकारवर्णसुश्लक्ष्णयोः
ākāravarṇasuślakṣṇayoḥ
|
आकारवर्णसुश्लक्ष्णासु
ākāravarṇasuślakṣṇāsu
|