Herramientas de sánscrito

Declinación del sánscrito


Declinación de आकारवर्णसुश्लक्ष्णा ākāravarṇasuślakṣṇā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आकारवर्णसुश्लक्ष्णा ākāravarṇasuślakṣṇā
आकारवर्णसुश्लक्ष्णे ākāravarṇasuślakṣṇe
आकारवर्णसुश्लक्ष्णाः ākāravarṇasuślakṣṇāḥ
Vocativo आकारवर्णसुश्लक्ष्णे ākāravarṇasuślakṣṇe
आकारवर्णसुश्लक्ष्णे ākāravarṇasuślakṣṇe
आकारवर्णसुश्लक्ष्णाः ākāravarṇasuślakṣṇāḥ
Acusativo आकारवर्णसुश्लक्ष्णाम् ākāravarṇasuślakṣṇām
आकारवर्णसुश्लक्ष्णे ākāravarṇasuślakṣṇe
आकारवर्णसुश्लक्ष्णाः ākāravarṇasuślakṣṇāḥ
Instrumental आकारवर्णसुश्लक्ष्णया ākāravarṇasuślakṣṇayā
आकारवर्णसुश्लक्ष्णाभ्याम् ākāravarṇasuślakṣṇābhyām
आकारवर्णसुश्लक्ष्णाभिः ākāravarṇasuślakṣṇābhiḥ
Dativo आकारवर्णसुश्लक्ष्णायै ākāravarṇasuślakṣṇāyai
आकारवर्णसुश्लक्ष्णाभ्याम् ākāravarṇasuślakṣṇābhyām
आकारवर्णसुश्लक्ष्णाभ्यः ākāravarṇasuślakṣṇābhyaḥ
Ablativo आकारवर्णसुश्लक्ष्णायाः ākāravarṇasuślakṣṇāyāḥ
आकारवर्णसुश्लक्ष्णाभ्याम् ākāravarṇasuślakṣṇābhyām
आकारवर्णसुश्लक्ष्णाभ्यः ākāravarṇasuślakṣṇābhyaḥ
Genitivo आकारवर्णसुश्लक्ष्णायाः ākāravarṇasuślakṣṇāyāḥ
आकारवर्णसुश्लक्ष्णयोः ākāravarṇasuślakṣṇayoḥ
आकारवर्णसुश्लक्ष्णानाम् ākāravarṇasuślakṣṇānām
Locativo आकारवर्णसुश्लक्ष्णायाम् ākāravarṇasuślakṣṇāyām
आकारवर्णसुश्लक्ष्णयोः ākāravarṇasuślakṣṇayoḥ
आकारवर्णसुश्लक्ष्णासु ākāravarṇasuślakṣṇāsu