Singular | Dual | Plural | |
Nominative |
आकुर्वति
ākurvati |
आकुर्वतिनी
ākurvatinī |
आकुर्वतीनि
ākurvatīni |
Vocative |
आकुर्वते
ākurvate आकुर्वति ākurvati |
आकुर्वतिनी
ākurvatinī |
आकुर्वतीनि
ākurvatīni |
Accusative |
आकुर्वति
ākurvati |
आकुर्वतिनी
ākurvatinī |
आकुर्वतीनि
ākurvatīni |
Instrumental |
आकुर्वतिना
ākurvatinā |
आकुर्वतिभ्याम्
ākurvatibhyām |
आकुर्वतिभिः
ākurvatibhiḥ |
Dative |
आकुर्वतिने
ākurvatine |
आकुर्वतिभ्याम्
ākurvatibhyām |
आकुर्वतिभ्यः
ākurvatibhyaḥ |
Ablative |
आकुर्वतिनः
ākurvatinaḥ |
आकुर्वतिभ्याम्
ākurvatibhyām |
आकुर्वतिभ्यः
ākurvatibhyaḥ |
Genitive |
आकुर्वतिनः
ākurvatinaḥ |
आकुर्वतिनोः
ākurvatinoḥ |
आकुर्वतीनाम्
ākurvatīnām |
Locative |
आकुर्वतिनि
ākurvatini |
आकुर्वतिनोः
ākurvatinoḥ |
आकुर्वतिषु
ākurvatiṣu |