Singular | Dual | Plural | |
Nominativo |
आकुर्वति
ākurvati |
आकुर्वतिनी
ākurvatinī |
आकुर्वतीनि
ākurvatīni |
Vocativo |
आकुर्वते
ākurvate आकुर्वति ākurvati |
आकुर्वतिनी
ākurvatinī |
आकुर्वतीनि
ākurvatīni |
Acusativo |
आकुर्वति
ākurvati |
आकुर्वतिनी
ākurvatinī |
आकुर्वतीनि
ākurvatīni |
Instrumental |
आकुर्वतिना
ākurvatinā |
आकुर्वतिभ्याम्
ākurvatibhyām |
आकुर्वतिभिः
ākurvatibhiḥ |
Dativo |
आकुर्वतिने
ākurvatine |
आकुर्वतिभ्याम्
ākurvatibhyām |
आकुर्वतिभ्यः
ākurvatibhyaḥ |
Ablativo |
आकुर्वतिनः
ākurvatinaḥ |
आकुर्वतिभ्याम्
ākurvatibhyām |
आकुर्वतिभ्यः
ākurvatibhyaḥ |
Genitivo |
आकुर्वतिनः
ākurvatinaḥ |
आकुर्वतिनोः
ākurvatinoḥ |
आकुर्वतीनाम्
ākurvatīnām |
Locativo |
आकुर्वतिनि
ākurvatini |
आकुर्वतिनोः
ākurvatinoḥ |
आकुर्वतिषु
ākurvatiṣu |