| Singular | Dual | Plural |
Nominative |
आकृतिमान्
ākṛtimān
|
आकृतिमन्तौ
ākṛtimantau
|
आकृतिमन्तः
ākṛtimantaḥ
|
Vocative |
आकृतिमन्
ākṛtiman
|
आकृतिमन्तौ
ākṛtimantau
|
आकृतिमन्तः
ākṛtimantaḥ
|
Accusative |
आकृतिमन्तम्
ākṛtimantam
|
आकृतिमन्तौ
ākṛtimantau
|
आकृतिमतः
ākṛtimataḥ
|
Instrumental |
आकृतिमता
ākṛtimatā
|
आकृतिमद्भ्याम्
ākṛtimadbhyām
|
आकृतिमद्भिः
ākṛtimadbhiḥ
|
Dative |
आकृतिमते
ākṛtimate
|
आकृतिमद्भ्याम्
ākṛtimadbhyām
|
आकृतिमद्भ्यः
ākṛtimadbhyaḥ
|
Ablative |
आकृतिमतः
ākṛtimataḥ
|
आकृतिमद्भ्याम्
ākṛtimadbhyām
|
आकृतिमद्भ्यः
ākṛtimadbhyaḥ
|
Genitive |
आकृतिमतः
ākṛtimataḥ
|
आकृतिमतोः
ākṛtimatoḥ
|
आकृतिमताम्
ākṛtimatām
|
Locative |
आकृतिमति
ākṛtimati
|
आकृतिमतोः
ākṛtimatoḥ
|
आकृतिमत्सु
ākṛtimatsu
|