Sanskrit tools

Sanskrit declension


Declension of आकृतिमत् ākṛtimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative आकृतिमान् ākṛtimān
आकृतिमन्तौ ākṛtimantau
आकृतिमन्तः ākṛtimantaḥ
Vocative आकृतिमन् ākṛtiman
आकृतिमन्तौ ākṛtimantau
आकृतिमन्तः ākṛtimantaḥ
Accusative आकृतिमन्तम् ākṛtimantam
आकृतिमन्तौ ākṛtimantau
आकृतिमतः ākṛtimataḥ
Instrumental आकृतिमता ākṛtimatā
आकृतिमद्भ्याम् ākṛtimadbhyām
आकृतिमद्भिः ākṛtimadbhiḥ
Dative आकृतिमते ākṛtimate
आकृतिमद्भ्याम् ākṛtimadbhyām
आकृतिमद्भ्यः ākṛtimadbhyaḥ
Ablative आकृतिमतः ākṛtimataḥ
आकृतिमद्भ्याम् ākṛtimadbhyām
आकृतिमद्भ्यः ākṛtimadbhyaḥ
Genitive आकृतिमतः ākṛtimataḥ
आकृतिमतोः ākṛtimatoḥ
आकृतिमताम् ākṛtimatām
Locative आकृतिमति ākṛtimati
आकृतिमतोः ākṛtimatoḥ
आकृतिमत्सु ākṛtimatsu