| Singular | Dual | Plural |
Nominativo |
आकृतिमान्
ākṛtimān
|
आकृतिमन्तौ
ākṛtimantau
|
आकृतिमन्तः
ākṛtimantaḥ
|
Vocativo |
आकृतिमन्
ākṛtiman
|
आकृतिमन्तौ
ākṛtimantau
|
आकृतिमन्तः
ākṛtimantaḥ
|
Acusativo |
आकृतिमन्तम्
ākṛtimantam
|
आकृतिमन्तौ
ākṛtimantau
|
आकृतिमतः
ākṛtimataḥ
|
Instrumental |
आकृतिमता
ākṛtimatā
|
आकृतिमद्भ्याम्
ākṛtimadbhyām
|
आकृतिमद्भिः
ākṛtimadbhiḥ
|
Dativo |
आकृतिमते
ākṛtimate
|
आकृतिमद्भ्याम्
ākṛtimadbhyām
|
आकृतिमद्भ्यः
ākṛtimadbhyaḥ
|
Ablativo |
आकृतिमतः
ākṛtimataḥ
|
आकृतिमद्भ्याम्
ākṛtimadbhyām
|
आकृतिमद्भ्यः
ākṛtimadbhyaḥ
|
Genitivo |
आकृतिमतः
ākṛtimataḥ
|
आकृतिमतोः
ākṛtimatoḥ
|
आकृतिमताम्
ākṛtimatām
|
Locativo |
आकृतिमति
ākṛtimati
|
आकृतिमतोः
ākṛtimatoḥ
|
आकृतिमत्सु
ākṛtimatsu
|