| Singular | Dual | Plural |
Nominative |
आकृतिमती
ākṛtimatī
|
आकृतिमत्यौ
ākṛtimatyau
|
आकृतिमत्यः
ākṛtimatyaḥ
|
Vocative |
आकृतिमति
ākṛtimati
|
आकृतिमत्यौ
ākṛtimatyau
|
आकृतिमत्यः
ākṛtimatyaḥ
|
Accusative |
आकृतिमतीम्
ākṛtimatīm
|
आकृतिमत्यौ
ākṛtimatyau
|
आकृतिमतीः
ākṛtimatīḥ
|
Instrumental |
आकृतिमत्या
ākṛtimatyā
|
आकृतिमतीभ्याम्
ākṛtimatībhyām
|
आकृतिमतीभिः
ākṛtimatībhiḥ
|
Dative |
आकृतिमत्यै
ākṛtimatyai
|
आकृतिमतीभ्याम्
ākṛtimatībhyām
|
आकृतिमतीभ्यः
ākṛtimatībhyaḥ
|
Ablative |
आकृतिमत्याः
ākṛtimatyāḥ
|
आकृतिमतीभ्याम्
ākṛtimatībhyām
|
आकृतिमतीभ्यः
ākṛtimatībhyaḥ
|
Genitive |
आकृतिमत्याः
ākṛtimatyāḥ
|
आकृतिमत्योः
ākṛtimatyoḥ
|
आकृतिमतीनाम्
ākṛtimatīnām
|
Locative |
आकृतिमत्याम्
ākṛtimatyām
|
आकृतिमत्योः
ākṛtimatyoḥ
|
आकृतिमतीषु
ākṛtimatīṣu
|