Sanskrit tools

Sanskrit declension


Declension of आकृतिमती ākṛtimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आकृतिमती ākṛtimatī
आकृतिमत्यौ ākṛtimatyau
आकृतिमत्यः ākṛtimatyaḥ
Vocative आकृतिमति ākṛtimati
आकृतिमत्यौ ākṛtimatyau
आकृतिमत्यः ākṛtimatyaḥ
Accusative आकृतिमतीम् ākṛtimatīm
आकृतिमत्यौ ākṛtimatyau
आकृतिमतीः ākṛtimatīḥ
Instrumental आकृतिमत्या ākṛtimatyā
आकृतिमतीभ्याम् ākṛtimatībhyām
आकृतिमतीभिः ākṛtimatībhiḥ
Dative आकृतिमत्यै ākṛtimatyai
आकृतिमतीभ्याम् ākṛtimatībhyām
आकृतिमतीभ्यः ākṛtimatībhyaḥ
Ablative आकृतिमत्याः ākṛtimatyāḥ
आकृतिमतीभ्याम् ākṛtimatībhyām
आकृतिमतीभ्यः ākṛtimatībhyaḥ
Genitive आकृतिमत्याः ākṛtimatyāḥ
आकृतिमत्योः ākṛtimatyoḥ
आकृतिमतीनाम् ākṛtimatīnām
Locative आकृतिमत्याम् ākṛtimatyām
आकृतिमत्योः ākṛtimatyoḥ
आकृतिमतीषु ākṛtimatīṣu