Sanskrit tools

Sanskrit declension


Declension of आकर्ष ākarṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकर्षः ākarṣaḥ
आकर्षौ ākarṣau
आकर्षाः ākarṣāḥ
Vocative आकर्ष ākarṣa
आकर्षौ ākarṣau
आकर्षाः ākarṣāḥ
Accusative आकर्षम् ākarṣam
आकर्षौ ākarṣau
आकर्षान् ākarṣān
Instrumental आकर्षेण ākarṣeṇa
आकर्षाभ्याम् ākarṣābhyām
आकर्षैः ākarṣaiḥ
Dative आकर्षाय ākarṣāya
आकर्षाभ्याम् ākarṣābhyām
आकर्षेभ्यः ākarṣebhyaḥ
Ablative आकर्षात् ākarṣāt
आकर्षाभ्याम् ākarṣābhyām
आकर्षेभ्यः ākarṣebhyaḥ
Genitive आकर्षस्य ākarṣasya
आकर्षयोः ākarṣayoḥ
आकर्षाणाम् ākarṣāṇām
Locative आकर्षे ākarṣe
आकर्षयोः ākarṣayoḥ
आकर्षेषु ākarṣeṣu