Singular | Dual | Plural | |
Nominativo |
आकर्षः
ākarṣaḥ |
आकर्षौ
ākarṣau |
आकर्षाः
ākarṣāḥ |
Vocativo |
आकर्ष
ākarṣa |
आकर्षौ
ākarṣau |
आकर्षाः
ākarṣāḥ |
Acusativo |
आकर्षम्
ākarṣam |
आकर्षौ
ākarṣau |
आकर्षान्
ākarṣān |
Instrumental |
आकर्षेण
ākarṣeṇa |
आकर्षाभ्याम्
ākarṣābhyām |
आकर्षैः
ākarṣaiḥ |
Dativo |
आकर्षाय
ākarṣāya |
आकर्षाभ्याम्
ākarṣābhyām |
आकर्षेभ्यः
ākarṣebhyaḥ |
Ablativo |
आकर्षात्
ākarṣāt |
आकर्षाभ्याम्
ākarṣābhyām |
आकर्षेभ्यः
ākarṣebhyaḥ |
Genitivo |
आकर्षस्य
ākarṣasya |
आकर्षयोः
ākarṣayoḥ |
आकर्षाणाम्
ākarṣāṇām |
Locativo |
आकर्षे
ākarṣe |
आकर्षयोः
ākarṣayoḥ |
आकर्षेषु
ākarṣeṣu |