Sanskrit tools

Sanskrit declension


Declension of आकर्षक ākarṣaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकर्षकः ākarṣakaḥ
आकर्षकौ ākarṣakau
आकर्षकाः ākarṣakāḥ
Vocative आकर्षक ākarṣaka
आकर्षकौ ākarṣakau
आकर्षकाः ākarṣakāḥ
Accusative आकर्षकम् ākarṣakam
आकर्षकौ ākarṣakau
आकर्षकान् ākarṣakān
Instrumental आकर्षकेण ākarṣakeṇa
आकर्षकाभ्याम् ākarṣakābhyām
आकर्षकैः ākarṣakaiḥ
Dative आकर्षकाय ākarṣakāya
आकर्षकाभ्याम् ākarṣakābhyām
आकर्षकेभ्यः ākarṣakebhyaḥ
Ablative आकर्षकात् ākarṣakāt
आकर्षकाभ्याम् ākarṣakābhyām
आकर्षकेभ्यः ākarṣakebhyaḥ
Genitive आकर्षकस्य ākarṣakasya
आकर्षकयोः ākarṣakayoḥ
आकर्षकाणाम् ākarṣakāṇām
Locative आकर्षके ākarṣake
आकर्षकयोः ākarṣakayoḥ
आकर्षकेषु ākarṣakeṣu